अमरकोषसम्पद्

         


Search amarakosha: मन्द. Page 1

1 मन्द (पुं)

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ
दिग्वर्गः 1.3.26.1.5.4
अर्थः - शनीः
saturn


2 मन्द (पुं)

मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः
शूद्रवर्गः 2.10.18.2.1
अर्थः - अलसः


3 मन्द (वि)

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ
नानार्थवर्गः 3.3.95.1.1
अर्थः - अल्पम्


4 मन्द (वि)

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ
नानार्थवर्गः 3.3.95.1.1
अर्थः - अपटुः


5 मन्द (वि)

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ
नानार्थवर्गः 3.3.95.1.1
अर्थः - मूर्खः


6 मन्द (वि)

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ
नानार्थवर्गः 3.3.95.1.1
अर्थः - निर्भाग्यः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue