अमरकोषसम्पद्

         


Search amarakosha: मुकुन्द. Page 1

1 मुकुन्द (पुं)

जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः
स्वर्गवर्गः 1.1.22.3.3
अर्थः - विष्णुः
vishnu


2 मुकुन्द (पुं)

मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव
स्वर्गवर्गः 1.1.71.4.1
अर्थः - विशेषनिधिः
treasure


3 मुकुन्द (पुं)

वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू
वनौषधिवर्गः 2.4.121.2.3
अर्थः - कुन्दुरुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue