अमरकोषसम्पद्

         


Search amarakosha: मुख्य. Page 1

1 मुख्य (पुं)

मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः
ब्रह्मवर्गः 2.7.40.1.1
अर्थः - आद्यविधिः


2 मुख्य (वि)

मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्
विशेष्यनिघ्नवर्गः 3.1.57.2.1
अर्थः - श्रेष्ठम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue