अमरकोषसम्पद्

         


Search amarakosha: मुण्डित. Page 1

1 मुण्डित (पुं)

पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते
मनुष्यवर्गः 2.6.48.2.6
अर्थः - खण्डितकेशः


2 मुण्डित (वि)

सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्
विशेष्यनिघ्नवर्गः 3.1.85.2.4
अर्थः - कृतमुन्डितम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue