अमरकोषसम्पद्

         


Search amarakosha: मूल. Page 1

1 मूल (नपुं)

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः
वनौषधिवर्गः 2.4.12.1.4
अर्थः - मूलमात्रम्


2 मूल (नपुं)

शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः
नानार्थवर्गः 3.3.200.2.2
अर्थः - आद्यः


3 मूल (नपुं)

शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः
नानार्थवर्गः 3.3.200.2.2
अर्थः - मूलानक्षत्रम्


4 मूल (नपुं)

शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः
नानार्थवर्गः 3.3.200.2.2
अर्थः - शिफा




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue