अमरकोषसम्पद्

         


Search amarakosha: मृग. Page 1

1 मृग (पुं)

मृगे कुरङ्गवातायुहरिणाजिनयोनयः
सिंहादिवर्गः 2.5.8.1.1
अर्थः - हरिणः


2 मृग (पुं)

गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः
सिंहादिवर्गः 2.5.10.2.7
अर्थः - मृगभेदः


3 मृग (पुं)

संवीक्षणं विचयनं मार्गणं मृगणा मृगः
सङ्कीर्णवर्गः 3.2.30.1.5
अर्थः - अन्वेषणम्


4 मृग (पुं)

पशवोऽपि मृगा वेगः प्रवाहजवयोरपि
नानार्थवर्गः 3.3.20.2.1
अर्थः - पशुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue