अमरकोषसम्पद्

         


Search amarakosha: रजत. Page 1

1 रजत (नपुं)

दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि
वैश्यवर्गः 2.9.96.2.2
अर्थः - रजतम्


2 रजत (नपुं)

श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु
नानार्थवर्गः 3.3.79.2.2
अर्थः - रूप्यकम्


3 रजत (नपुं)

श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु
नानार्थवर्गः 3.3.79.2.2
अर्थः - सुवर्णम्


4 रजत (वि)

श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु
नानार्थवर्गः 3.3.79.2.2
अर्थः - शुक्लवर्णयुक्तः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue