अमरकोषसम्पद्

         


Search amarakosha: रत्न. Page 1

1 रत्न (नपुं)

रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च
वैश्यवर्गः 2.9.93.2.1
अर्थः - रत्नम्


2 रत्न (नपुं)

रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने
नानार्थवर्गः 3.3.126.2.1
अर्थः - स्वजातिश्रेष्ठः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue