अमरकोषसम्पद्

         


Search amarakosha: रथकार. Page 1

1 रथकार (पुं)

रथकारस्तु माहिष्यात्करण्यां यस्य संभवः
शूद्रवर्गः 2.10.4.1.1
अर्थः - करण्यां माहिष्यादुत्पन्नः


2 रथकार (पुं)

तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्
शूद्रवर्गः 2.10.9.1.4
अर्थः - तक्षः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue