अमरकोषसम्पद्

         


Search amarakosha: राम. Page 1

1 राम (पुं)

रेवतीरमणो रामः कामपालो हलायुधः
स्वर्गवर्गः 1.1.23.2.2
अर्थः - बलभद्रः
balarama


2 राम (पुं)

गन्धर्वः शरभो रामः सृमरो गवयः शशः
सिंहादिवर्गः 2.5.11.1.3
अर्थः - मृगभेदः


3 राम (वि)

नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु
नानार्थवर्गः 3.3.140.2.2
अर्थः - कृष्णवर्णः


4 राम (वि)

नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु
नानार्थवर्गः 3.3.140.2.2
अर्थः - मनोरमम्


5 राम (वि)

नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु
नानार्थवर्गः 3.3.140.2.2
अर्थः - शुक्लवर्णयुक्तः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue