अमरकोषसम्पद्

         


Search amarakosha: रुचक. Page 1

1 रुचक (पुं)

एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः
वनौषधिवर्गः 2.4.51.1.3
अर्थः - एरण्डः


2 रुचक (पुं)

फलपूरो बीजपूरो रुचको मातुलुङ्गके
वनौषधिवर्गः 2.4.78.2.3
अर्थः - मातुलिङ्गकः


3 रुचक (पुं)

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके
वैश्यवर्गः 2.9.43.1.3
अर्थः - मधुरलवणम्


4 रुचक (नपुं)

सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना
वैश्यवर्गः 2.9.109.2.2
अर्थः - स्वर्जिकाक्षारः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue