अमरकोषसम्पद्

         


Search amarakosha: रुचि. Page 1

1 रुचि (स्त्री)

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
दिग्वर्गः 1.3.34.1.3
अर्थः - प्रभा
light


2 रुचि (स्त्री)

अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्
नानार्थवर्गः 3.3.29.2.1
अर्थः - अत्यासक्तिः


3 रुचि (स्त्री)

अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्
नानार्थवर्गः 3.3.29.2.1
अर्थः - किरणः


4 रुचि (स्त्री)

अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्
नानार्थवर्गः 3.3.29.2.1
अर्थः - स्पृहा




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue