अमरकोषसम्पद्

         


Search amarakosha: लघु. Page 1

1 लघु (नपुं)

जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
स्वर्गवर्गः 1.1.64.2.4
अर्थः - शीघ्रम्
switfly


2 लघु (पुं)

मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः
वनौषधिवर्गः 2.4.133.1.6
अर्थः - स्पृक्का


3 लघु (वि)

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः
नानार्थवर्गः 3.3.28.1.1
अर्थः - अल्पम्


4 लघु (वि)

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः
नानार्थवर्गः 3.3.28.1.1
अर्थः - यथेप्सितम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue