अमरकोषसम्पद्

         


Search amarakosha: लता. Page 1

1 लता (स्त्री)

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता
वनौषधिवर्गः 2.4.9.1.5
अर्थः - लता


2 लता (स्त्री)

समे शाखालते स्कन्धशाखाशाले शिफाजटे
वनौषधिवर्गः 2.4.11.1.2
अर्थः - शाखा


3 लता (स्त्री)

लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली
वनौषधिवर्गः 2.4.55.2.1
अर्थः - प्रियङ्गुवृक्षः


4 लता (स्त्री)

अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता
वनौषधिवर्गः 2.4.72.1.5
अर्थः - कुन्दभेदः


5 लता (स्त्री)

मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः
वनौषधिवर्गः 2.4.133.1.5
अर्थः - स्पृक्का


6 लता (स्त्री)

पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता
वनौषधिवर्गः 2.4.150.1.5
अर्थः - ज्योतिष्मती




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue