अमरकोषसम्पद्

         


Search amarakosha: वञ्चक. Page 1

1 वञ्चक (पुं)

शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः
सिंहादिवर्गः 2.5.5.2.2
अर्थः - जम्भूकः


2 वञ्चक (वि)

नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः
विशेष्यनिघ्नवर्गः 3.1.47.2.6
अर्थः - परप्रतारकस्वभावः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue