अमरकोषसम्पद्

         


Search amarakosha: वर. Page 1

1 वर (नपुं)

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने
मनुष्यवर्गः 2.6.124.1.3
अर्थः - कुङ्कुमम्


2 वर (पुं)

व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ
सङ्कीर्णवर्गः 3.2.8.2.7
अर्थः - वेष्टनसम्भक्तिः


3 वर (पुं)

देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये
नानार्थवर्गः 3.3.173.2.1
अर्थः - देवाद्वृतः


4 वर (नपुं)

देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये
नानार्थवर्गः 3.3.173.2.1
अर्थः - मनाक्प्रियः


5 वर (वि)

देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये
नानार्थवर्गः 3.3.173.2.1
अर्थः - श्रेष्ठः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue