अमरकोषसम्पद्

         


Search amarakosha: वार्त. Page 1

1 वार्त (नपुं)

वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्
मनुष्यवर्गः 2.6.57.2.1
अर्थः - रोगनिर्मुक्तः


2 वार्त (नपुं)

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते
नानार्थवर्गः 3.3.76.1.1
अर्थः - निःसारम्


3 वार्त (वि)

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते
नानार्थवर्गः 3.3.76.1.1
अर्थः - अरोगः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue