अमरकोषसम्पद्

         


Search amarakosha: वासित. Page 1

1 वासित (नपुं)

कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्
शब्दादिवर्गः 1.6.25.2.3.2
अर्थः - पक्षिशब्दः


2 वासित (वि)

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु
मनुष्यवर्गः 2.6.134.1.4
अर्थः - द्रव्यभावितवस्तु


3 वासित (वि)

चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते
वैश्यवर्गः 2.9.46.2.5
अर्थः - ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue