अमरकोषसम्पद्

         


Search amarakosha: वित्त. Page 1

1 वित्त (नपुं)

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु
वैश्यवर्गः 2.9.90.1.2
अर्थः - द्रव्यम्


2 वित्त (वि)

प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः
विशेष्यनिघ्नवर्गः 3.1.9.2.4
अर्थः - प्रसिद्धः


3 वित्त (वि)

वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते
विशेष्यनिघ्नवर्गः 3.1.99.2.5
अर्थः - प्राप्तविचारः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue