अमरकोषसम्पद्

         


Search amarakosha: विधि. Page 1

1 विधि (पुं)

स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः
स्वर्गवर्गः 1.1.17.2.6
अर्थः - ब्रह्मा
brahma


2 विधि (पुं)

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः
कालवर्गः 1.4.28.1.6
अर्थः - प्राक्तनशुभाशुभकर्मः
Destiny


3 विधि (पुं)

ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ
ब्रह्मवर्गः 2.7.39.2.3
अर्थः - विधानशास्त्रम्


4 विधि (पुं)

विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे
नानार्थवर्गः 3.3.100.1.1
अर्थः - विधानम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue