अमरकोषसम्पद्

         


Search amarakosha: विषय. Page 1

1 विषय (पुं)

रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी
धीवर्गः 1.5.7.2.6
अर्थः - विषयाः


2 विषय (पुं)

नीवृज्जनपदो देशविषयौ तूपवर्तनम्
भूमिवर्गः 2.1.8.2.4
अर्थः - ग्रामसमुदायलक्षणस्थानम्


3 विषय (पुं)

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये
सङ्कीर्णवर्गः 3.2.11.1.5
अर्थः - आश्रयः


4 विषय (पुं)

विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि
नानार्थवर्गः 3.3.153.1.1
अर्थः - शब्दादीन्द्रियम्


5 विषय (पुं)

विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि
नानार्थवर्गः 3.3.153.1.1
अर्थः - यस्य यत् ज्ञातः तत्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue