अमरकोषसम्पद्

         


Search amarakosha: वीर्य. Page 1

1 वीर्य (वि)

उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्
नाट्यवर्गः 1.7.29.2.3
अर्थः - अतिशयिताध्यवसायः


2 वीर्य (नपुं)

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च
मनुष्यवर्गः 2.6.62.1.5
अर्थः - रेतस्


3 वीर्य (नपुं)

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये
नानार्थवर्गः 3.3.155.1.1
अर्थः - बलम्


4 वीर्य (नपुं)

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये
नानार्थवर्गः 3.3.155.1.1
अर्थः - प्रभावः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue