अमरकोषसम्पद्

         


Search amarakosha: वृत्त. Page 1

1 वृत्त (नपुं)

वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्
विशेष्यनिघ्नवर्गः 3.1.69.2.3
अर्थः - वृत्तम्


2 वृत्त (वि)

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः
विशेष्यनिघ्नवर्गः 3.1.92.1.2
अर्थः - कृतावरणः


3 वृत्त (नपुं)

वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले
नानार्थवर्गः 3.3.78.2.1
अर्थः - चरित्रम्


4 वृत्त (नपुं)

वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले
नानार्थवर्गः 3.3.78.2.1
अर्थः - पद्यम्


5 वृत्त (वि)

वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले
नानार्थवर्गः 3.3.78.2.1
अर्थः - अतीतः


6 वृत्त (वि)

वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले
नानार्थवर्गः 3.3.78.2.1
अर्थः - दृढम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue