अमरकोषसम्पद्

         


Search amarakosha: वृन्दारक. Page 1

1 वृन्दारक (पुं)

वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्
स्वर्गवर्गः 1.1.9.2.1
अर्थः - देवः
deva


2 वृन्दारक (वि)

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः
नानार्थवर्गः 3.3.16.2.1
अर्थः - मुख्यः


3 वृन्दारक (वि)

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः
नानार्थवर्गः 3.3.16.2.1
अर्थः - रूपिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue