अमरकोषसम्पद्

         


Search amarakosha: शङ्ख. Page 1

1 शङ्ख (पुं-नपुं)

निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः
स्वर्गवर्गः 1.1.71.2.4
अर्थः - विशेषनिधिः
treasure


2 शङ्ख (पुं-नपुं)

महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ
स्वर्गवर्गः 1.1.71.3.3
अर्थः - विशेषनिधिः
treasure


3 शङ्ख (पुं-नपुं)

मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ
वारिवर्गः 1.10.23.1.3
अर्थः - शङ्खः


4 शङ्ख (पुं)

शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी
वनौषधिवर्गः 2.4.130.2.2
अर्थः - नखाख्यगन्धद्रव्यम्


5 शङ्ख (पुं-नपुं)

शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्
नानार्थवर्गः 3.3.18.2.1
अर्थः - ललाटास्थिः


6 शङ्ख (पुं-नपुं)

शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्
नानार्थवर्गः 3.3.18.2.1
अर्थः - सामान्यनिधिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue