अमरकोषसम्पद्

         


Search amarakosha: शण्ढ. Page 1

1 शण्ढ (पुं)

तृतीया प्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके
मनुष्यवर्गः 2.6.39.2.2
अर्थः - नपुंसकम्


2 शण्ढ (पुं)

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः
क्षत्रियवर्गः 2.8.9.1.1
अर्थः - अन्तःपुरचारिणनपुंसकाः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue