अमरकोषसम्पद्

         


Search amarakosha: शरद्. Page 1

1 शरद् (स्त्री)

स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्
कालवर्गः 1.4.19.2.3
अर्थः - आश्विनकार्तिकाभ्यां निष्पन्नः ऋतुः
Sharad (fall) season


2 शरद् (स्त्री)

संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः
कालवर्गः 1.4.20.2.5
अर्थः - संवत्सरः
Year


3 शरद् (स्त्री)

धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्
नानार्थवर्गः 3.3.93.1.2
अर्थः - वत्सरः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue