अमरकोषसम्पद्

         


Search amarakosha: शल्य. Page 1

1 शल्य (पुं)

शल्यश्च मदने शक्रपादपः पारिभद्रकः
वनौषधिवर्गः 2.4.53.1.1
अर्थः - मयनफलवृक्षः


2 शल्य (पुं)

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्
सिंहादिवर्गः 2.5.7.1.2
अर्थः - शल्यः


3 शल्य (पुं-नपुं)

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्
क्षत्रियवर्गः 2.8.93.1.1
अर्थः - बाणाग्रायुधविशेषः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue