अमरकोषसम्पद्

         


Search amarakosha: शस्त. Page 1

1 शस्त (नपुं)

शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च
कालवर्गः 1.4.26.2.1
अर्थः - शुभम्
Auspiciousness


2 शस्त (वि)

ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि
विशेष्यनिघ्नवर्गः 3.1.109.2.2
अर्थः - स्तुतम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue