अमरकोषसम्पद्

         


Search amarakosha: शिरस्. Page 1

1 शिरस् (पुं-नपुं)

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः
वनौषधिवर्गः 2.4.12.1.1
अर्थः - शिखरम्


2 शिरस् (नपुं)

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्
मनुष्यवर्गः 2.6.95.1.2
अर्थः - शिरः


3 शिरस् (नपुं)

कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्
क्षत्रियवर्गः 2.8.37.2.3
अर्थः - गजमस्तकौ




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue