अमरकोषसम्पद्

         


Search amarakosha: शिवा. Page 1

1 शिवा (स्त्री)

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला
स्वर्गवर्गः 1.1.37.1.1
अर्थः - पार्वती
parvati


2 शिवा (स्त्री)

अल्पा शमी शमीरः स्याच्छमीसक्तुफला शिवा
वनौषधिवर्गः 2.4.52.1.4
अर्थः - शमीवृक्षः


3 शिवा (स्त्री)

हरीतकी हैमवती चेतकी श्रेयसी शिवा
वनौषधिवर्गः 2.4.59.2.5
अर्थः - हरीतकी


4 शिवा (स्त्री)

झटामलाज्झटा ताली शिवा तामलकीति च
वनौषधिवर्गः 2.4.127.1.5
अर्थः - भूम्यामलकी


5 शिवा (स्त्री)

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः
सिंहादिवर्गः 2.5.5.1.1
अर्थः - जम्भूकः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue