अमरकोषसम्पद्

         


Search amarakosha: शिशिर. Page 1

1 शिशिर (वि)

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
दिग्वर्गः 1.3.19.1.3
अर्थः - शीतलद्रव्यम्
cold substance


2 शिशिर (पुं-नपुं)

बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्
कालवर्गः 1.4.18.1.5
अर्थः - माघफाल्गुनाभ्यां निष्पन्नः ऋतुः
Shishira (cold) season




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue