अमरकोषसम्पद्

         


Search amarakosha: शीत. Page 1

1 शीत (नपुं)

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
दिग्वर्गः 1.3.19.1.1
अर्थः - शैत्यम्
cold


2 शीत (वि)

तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः
दिग्वर्गः 1.3.19.2.3
अर्थः - शीतलद्रव्यम्
cold substance


3 शीत (पुं)

रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः
वनौषधिवर्गः 2.4.30.1.4
अर्थः - वेतसः


4 शीत (पुं)

शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः
वनौषधिवर्गः 2.4.34.2.3
अर्थः - शेलुवृक्षः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue