अमरकोषसम्पद्

         


Search amarakosha: शीतशिव. Page 1

1 शीतशिव (पुं)

शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः
वनौषधिवर्गः 2.4.105.1.2
अर्थः - मधुरिका


2 शीतशिव (नपुं)

कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु
वनौषधिवर्गः 2.4.122.2.4
अर्थः - शैलेयम्


3 शीतशिव (नपुं)

सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे
वैश्यवर्गः 2.9.42.1.2
अर्थः - सिन्धुजलवणम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue