अमरकोषसम्पद्

         


Search amarakosha: शुक्र. Page 1

1 शुक्र (पुं)

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः
स्वर्गवर्गः 1.1.56.1.3
अर्थः - अग्निः
fire


2 शुक्र (पुं)

रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः
दिग्वर्गः 1.3.3.2.2
अर्थः - आग्नेयदिशायाः ग्रहः
planet of the SE


3 शुक्र (पुं)

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः
दिग्वर्गः 1.3.25.1.1
अर्थः - शुक्राचार्यः
venus


4 शुक्र (पुं)

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्
कालवर्गः 1.4.16.1.5
अर्थः - ज्येष्ठमासः
Jyeshtha month


5 शुक्र (नपुं)

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च
मनुष्यवर्गः 2.6.62.1.1
अर्थः - रेतस्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue