अमरकोषसम्पद्

         


Search amarakosha: शुचि. Page 1

1 शुचि (पुं)

शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
स्वर्गवर्गः 1.1.56.2.1
अर्थः - अग्निः
fire


2 शुचि (पुं)

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्
कालवर्गः 1.4.16.1.6
अर्थः - आषाढमासः
Ashadha month


3 शुचि (पुं)

शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः
धीवर्गः 1.5.12.2.3
अर्थः - शुक्लवर्णः


4 शुचि (पुं)

बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः
नाट्यवर्गः 1.7.17.2.4
अर्थः - शृङ्गाररसः


5 शुचि (पुं)

विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः
नानार्थवर्गः 3.3.28.2.2
अर्थः - शुद्धामात्यः


6 शुचि (वि)

विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः
नानार्थवर्गः 3.3.28.2.2
अर्थः - शुक्लवर्णयुक्तः


7 शुचि (वि)

विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः
नानार्थवर्गः 3.3.28.2.2
अर्थः - शुद्धिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue