अमरकोषसम्पद्

         


Search amarakosha: शुभ्र. Page 1

1 शुभ्र (पुं)

शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः
धीवर्गः 1.5.12.2.2
अर्थः - शुक्लवर्णः


2 शुभ्र (वि)

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः
नानार्थवर्गः 3.3.193.1.2
अर्थः - उद्दीप्तम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue