अमरकोषसम्पद्

         


Search amarakosha: शोधित. Page 1

1 शोधित (वि)

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे
वैश्यवर्गः 2.9.46.1.4
अर्थः - केशकीटाद्यपनीयशोधितोन्नः


2 शोधित (वि)

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्
विशेष्यनिघ्नवर्गः 3.1.56.1.2
अर्थः - अपनीतमलम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue