अमरकोषसम्पद्

         


Search amarakosha: श्याम. Page 1

1 श्याम (पुं)

कृष्णे नीलासितश्यामकालश्यामलमेचकः
धीवर्गः 1.5.14.1.4
अर्थः - कृष्णवर्णः


2 श्याम (वि)

त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा
नानार्थवर्गः 3.3.143.2.1
अर्थः - हरितवर्णः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue