अमरकोषसम्पद्

         


Search amarakosha: श्यामा. Page 1

1 श्यामा (स्त्री)

कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया
वनौषधिवर्गः 2.4.55.1.3
अर्थः - प्रियङ्गुवृक्षः


2 श्यामा (स्त्री)

त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका
वनौषधिवर्गः 2.4.108.2.3
अर्थः - श्यामत्रिधारा


3 श्यामा (स्त्री)

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा
वनौषधिवर्गः 2.4.112.1.2
अर्थः - शारिवा


4 श्यामा (स्त्री)

त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा
नानार्थवर्गः 3.3.143.2.2
अर्थः - रात्रिः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue