अमरकोषसम्पद्

         


Search amarakosha: संविद्. Page 1

1 संविद् (स्त्री)

प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना
धीवर्गः 1.5.1.2.4
अर्थः - बुद्धिः
Intellect


2 संविद् (स्त्री)

संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः
धीवर्गः 1.5.5.1.1
अर्थः - अङ्गीकारः


3 संविद् (स्त्री)

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु
नानार्थवर्गः 3.3.92.2.1
अर्थः - ज्ञानम्


4 संविद् (स्त्री)

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु
नानार्थवर्गः 3.3.92.2.1
अर्थः - क्रियाकारः


5 संविद् (स्त्री)

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु
नानार्थवर्गः 3.3.92.2.1
अर्थः - सम्भाषणम्


6 संविद् (स्त्री)

स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु
नानार्थवर्गः 3.3.92.2.1
अर्थः - युद्धम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue