अमरकोषसम्पद्

         


Search amarakosha: सङ्कुल. Page 1

1 सङ्कुल (नपुं)

सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्
शब्दादिवर्गः 1.6.19.2.1
अर्थः - विरुद्धार्थवचनम्


2 सङ्कुल (वि)

सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्
विशेष्यनिघ्नवर्गः 3.1.85.2.2
अर्थः - नानाजातीयसम्मिलितम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue