अमरकोषसम्पद्

         


Search amarakosha: सत्त्व. Page 1

1 सत्त्व (नपुं)

विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः
कालवर्गः 1.4.29.2.3
अर्थः - गुणः
Guna


2 सत्त्व (नपुं)

द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु
नानार्थवर्गः 3.3.213.2.1
अर्थः - शरीरवायुः


3 सत्त्व (नपुं)

द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु
नानार्थवर्गः 3.3.213.2.1
अर्थः - वस्तु


4 सत्त्व (नपुं)

द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु
नानार्थवर्गः 3.3.213.2.1
अर्थः - व्यवसायः


5 सत्त्व (पुं-नपुं)

द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु
नानार्थवर्गः 3.3.213.2.1
अर्थः - जन्तुः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue