अमरकोषसम्पद्

         


Search amarakosha: सम. Page 1

1 सम (वि)

वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्
शूद्रवर्गः 2.10.36.2.2
अर्थः - सदृशः


2 सम (वि)

गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्
विशेष्यनिघ्नवर्गः 3.1.64.2.5
अर्थः - समग्रम्


3 सम (अव्य)

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह
अव्ययवर्गः 3.4.4.1.6
अर्थः - सह




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue