अमरकोषसम्पद्

         


Search amarakosha: समान. Page 1

1 समान (पुं)

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः
स्वर्गवर्गः 1.1.63.3.3
अर्थः - शरीरवायुः
prana


2 समान (वि)

साधारणः समानश्च स्युरुत्तरपदे त्वमी
शूद्रवर्गः 2.10.37.1.2
अर्थः - सदृशः


3 समान (वि)

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ
नानार्थवर्गः 3.3.127.2.1
अर्थः - एकः


4 समान (वि)

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ
नानार्थवर्गः 3.3.127.2.1
अर्थः - समः


5 समान (वि)

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ
नानार्थवर्गः 3.3.127.2.1
अर्थः - सत्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue