अमरकोषसम्पद्

         


Search amarakosha: समित्. Page 1

1 समित् (स्त्री)

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्
वनौषधिवर्गः 2.4.13.1.7
अर्थः - यागादौ हूयमानकाष्ठम्


2 समित् (स्त्री)

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः
क्षत्रियवर्गः 2.8.106.1.5
अर्थः - युद्धम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue