अमरकोषसम्पद्

         


Search amarakosha: सर्वतोभद्र. Page 1

1 सर्वतोभद्र (पुं)

स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च
पुरवर्गः 2.2.10.2.2
अर्थः - ईश्वरगृहविशेषः


2 सर्वतोभद्र (पुं)

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः
वनौषधिवर्गः 2.4.62.1.2
अर्थः - निम्बः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue