अमरकोषसम्पद्

         


Search amarakosha: साधु. Page 1

1 साधु (वि)

महाकुलकुलीनार्यसभ्यसज्जनसाधवः
ब्रह्मवर्गः 2.7.3.1.6
अर्थः - कुलीनः


2 साधु (वि)

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्
विशेष्यनिघ्नवर्गः 3.1.52.1.5
अर्थः - मनोरमम्


3 साधु (वि)

विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु
नानार्थवर्गः 3.3.101.2.2
अर्थः - रम्यम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue