अमरकोषसम्पद्

         


Search amarakosha: सामान्य. Page 1

1 सामान्य (नपुं)

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता
कालवर्गः 1.4.31.1.3
अर्थः - घटत्वादिजातिः
A kind of thing


2 सामान्य (नपुं)

साधारणं तु सामान्यमेकाकी त्वेक एककः
विशेष्यनिघ्नवर्गः 3.1.82.1.2
अर्थः - साधारणम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue