अमरकोषसम्पद्

         


Search amarakosha: सार. Page 1

1 सार (पुं)

सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्
वनौषधिवर्गः 2.4.12.2.1
अर्थः - वृक्षकोमलत्वक्


2 सार (पुं)

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु
नानार्थवर्गः 3.3.171.2.1
अर्थः - बलम्


3 सार (पुं)

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु
नानार्थवर्गः 3.3.171.2.1
अर्थः - स्थिरांशः


4 सार (नपुं)

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु
नानार्थवर्गः 3.3.171.2.1
अर्थः - न्याय्यम्


5 सार (वि)

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु
नानार्थवर्गः 3.3.171.2.1
अर्थः - वरः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue